Original

अहंकारं विहायाहं कामक्रोधौ च सर्वदा ।सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ १८ ॥

Segmented

अहंकारम् विहाय अहम् काम-क्रोधौ च सर्वदा स दारान् पाण्डवान् नित्यम् प्रयता उपचरामि अहम्

Analysis

Word Lemma Parse
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
अहम् मद् pos=n,g=,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
pos=i
सर्वदा सर्वदा pos=i
pos=i
दारान् दार pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
प्रयता प्रयम् pos=va,g=f,c=1,n=s,f=part
उपचरामि उपचर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s