Original

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु ।तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ १७ ॥

Segmented

वर्तामि अहम् तु याम् वृत्तिम् पाण्डवेषु महात्मसु ताम् सर्वाम् शृणु मे सत्याम् सत्यभामे यशस्विनि

Analysis

Word Lemma Parse
वर्तामि वृत् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
याम् यद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
ताम् तद् pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
सत्यभामे सत्यभामा pos=n,g=f,c=8,n=s
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s