Original

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन ॥ १६ ॥

Segmented

पाप-अनुगाः तु पापास् ताः पतीन् उपसृजन्ति उत न जातु विप्रियम् भर्तुः स्त्रिया कार्यम् कथंचन

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
तु तु pos=i
पापास् पाप pos=a,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पतीन् पति pos=n,g=m,c=2,n=p
उपसृजन्ति उपसृज् pos=v,p=3,n=p,l=lat
उत उत pos=i
pos=i
जातु जातु pos=i
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i