Original

जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥ १५ ॥

Segmented

जल-उदर-समायुक्ताः श्वित्रिणः पलितास् तथा कृताः स्त्रीभिः जड-अन्ध-बधिराः तथा

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
उदर उदर pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
श्वित्रिणः श्वित्रिन् pos=a,g=m,c=1,n=p
पलितास् पलित pos=a,g=m,c=1,n=p
तथा तथा pos=i
कृताः कृ pos=va,g=m,c=1,n=p,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
जड जड pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
बधिराः बधिर pos=a,g=m,c=1,n=p
तथा तथा pos=i