Original

जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते ।तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ १४ ॥

Segmented

जिह्वया यानि पुरुषस् त्वचा वा अपि उपसेवते तत्र चूर्णानि दत्तानि हन्युः क्षिप्रम् असंशयम्

Analysis

Word Lemma Parse
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
यानि यद् pos=n,g=n,c=2,n=p
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
त्वचा त्वच् pos=n,g=f,c=3,n=s
वा वा pos=i
अपि अपि pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
चूर्णानि चूर्ण pos=n,g=n,c=1,n=p
दत्तानि दा pos=va,g=n,c=1,n=p,f=part
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
असंशयम् असंशयम् pos=i