Original

अमित्रप्रहितांश्चापि गदान्परमदारुणान् ।मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ॥ १३ ॥

Segmented

अमित्र-प्रहितान् च अपि गदान् परम-दारुणान् मूल-प्रवादैः हि विषम् प्रयच्छन्ति जिघांसवः

Analysis

Word Lemma Parse
अमित्र अमित्र pos=n,comp=y
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
गदान् गद pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
दारुणान् दारुण pos=a,g=m,c=2,n=p
मूल मूल pos=n,comp=y
प्रवादैः प्रवाद pos=n,g=m,c=3,n=p
हि हि pos=i
विषम् विष pos=n,g=n,c=2,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p