Original

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ १२ ॥

Segmented

उद्विग्नस्य कुतः शान्तिः अशान्तस्य कुतः सुखम् न जातु वश-गः भर्ता स्त्रियाः स्यान् मन्त्र-कारणात्

Analysis

Word Lemma Parse
उद्विग्नस्य उद्विज् pos=va,g=m,c=6,n=s,f=part
कुतः कुतस् pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अशान्तस्य अशान्त pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
जातु जातु pos=i
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
मन्त्र मन्त्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s