Original

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ ११ ॥

Segmented

यदा एव भर्ता जानीयान् मन्त्र-मूल-पराम् स्त्रियम् उद्विजेत तदा एव अस्याः सर्पाद् वेश्म-गतात् इव

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
जानीयान् ज्ञा pos=v,p=3,n=s,l=vidhilin
मन्त्र मन्त्र pos=n,comp=y
मूल मूल pos=n,comp=y
पराम् पर pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
उद्विजेत उद्विज् pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
एव एव pos=i
अस्याः इदम् pos=n,g=f,c=5,n=s
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i