Original

अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते ।तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥ १० ॥

Segmented

अनुप्रश्नः संशयो वा न एतत् त्वे उपपद्यते तथा हि उपेता बुद्ध्या त्वम् कृष्णस्य महिषी प्रिया

Analysis

Word Lemma Parse
अनुप्रश्नः अनुप्रश्न pos=n,g=m,c=1,n=s
संशयो संशय pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
हि हि pos=i
उपेता उपे pos=va,g=f,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s