Original

वैशंपायन उवाच ।उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु ।द्रौपदी सत्यभामा च विविशाते तदा समम् ।जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ १ ॥

Segmented

वैशम्पायन उवाच उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु द्रौपदी सत्यभामा च विविशाते तदा सु प्रीते सुखम् तत्र निषीदतुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपासीनेषु उपास् pos=va,g=m,c=7,n=p,f=part
विप्रेषु विप्र pos=n,g=m,c=7,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
pos=i
विविशाते तदा pos=i
तदा सम pos=n,g=m,c=2,n=s
सु सु pos=i
प्रीते प्री pos=va,g=f,c=1,n=d,f=part
सुखम् सुखम् pos=i
तत्र तत्र pos=i
निषीदतुः निषद् pos=v,p=3,n=d,l=lan