Original

यमश्च मृत्युना सार्धं सर्वतः परिवारितः ।घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ ९ ॥

Segmented

यमः च मृत्युना सार्धम् सर्वतः परिवारितः घोरैः व्याधि-शतैः याति घोर-रूप-वपुः तथा

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
pos=i
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
सर्वतः सर्वतस् pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
घोरैः घोर pos=a,g=n,c=3,n=p
व्याधि व्याधि pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
याति या pos=v,p=3,n=s,l=lat
घोर घोर pos=a,comp=y
रूप रूप pos=n,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
तथा तथा pos=i