Original

स्कन्दस्य य इदं जन्म पठते सुसमाहितः ।स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात् ॥ ८० ॥

Segmented

स्कन्दस्य य इदम् जन्म पठते सु समाहितः स पुष्टिम् इह सम्प्राप्य स्कन्द-सालोक्य-ताम् इयात्

Analysis

Word Lemma Parse
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
पठते पठ् pos=v,p=3,n=s,l=lat
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
इह इह pos=i
सम्प्राप्य सम्प्राप् pos=vi
स्कन्द स्कन्द pos=n,comp=y
सालोक्य सालोक्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin