Original

तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः ।गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥ ८ ॥

Segmented

तस्य दक्षिणतो देवा मरुतः चित्र-योधिन् गच्छन्ति वसुभिः सार्धम् रुद्रैः च सह संगताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दक्षिणतो दक्षिणतस् pos=i
देवा देव pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
वसुभिः वसु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part