Original

स हत्वा दानवगणान्पूज्यमानो महर्षिभिः ।एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ ७९ ॥

Segmented

स हत्वा दानव-गणान् पूज्यमानो महा-ऋषिभिः एक-अह्ना एव अजयत् सर्वम् त्रैलोक्यम् वह्नि-नन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
दानव दानव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
एव एव pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
वह्नि वह्नि pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s