Original

गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः ।उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ ७८ ॥

Segmented

गतो भद्रवटम् रुद्रो निवृत्ताः च दिवौकसः उक्ताः च देवा रुद्रेण स्कन्दम् पश्यत माम् इव

Analysis

Word Lemma Parse
गतो गम् pos=va,g=m,c=1,n=s,f=part
भद्रवटम् भद्रवट pos=n,g=n,c=2,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
pos=i
देवा देव pos=n,g=m,c=1,n=p
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
इव इव pos=i