Original

एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति ।त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ।वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ॥ ७६ ॥

Segmented

एतत् ते प्रथमम् देव ख्यातम् कर्म भविष्यति त्रिषु लोकेषु कीर्तिः च ते अक्षय्या भविष्यति वश-गाः च भविष्यन्ति सुरास् तव सुर-आत्मज

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अक्षय्या अक्षय्य pos=a,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सुरास् सुर pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s