Original

तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः ।अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ ७५ ॥

Segmented

तावकैः भक्षिताः च अन्ये दानवाः शत-संघशस् अजेयस् त्वम् रणे ऽरीणाम् उमापतिः इव प्रभुः

Analysis

Word Lemma Parse
तावकैः तावक pos=a,g=m,c=3,n=p
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
संघशस् संघशस् pos=i
अजेयस् अजेय pos=a,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
उमापतिः उमापति pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s