Original

शतं महिषतुल्यानां दानवानां त्वया रणे ।निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ॥ ७४ ॥

Segmented

शतम् महिष-तुल्यानाम् दानवानाम् त्वया रणे निहतम् देव-शत्रूणाम् यैः वयम् पूर्व-तापिताः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
महिष महिष pos=n,comp=y
तुल्यानाम् तुल्य pos=a,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
यैः यद् pos=n,g=m,c=3,n=p
वयम् मद् pos=n,g=,c=1,n=p
पूर्व पूर्व pos=n,comp=y
तापिताः तापय् pos=va,g=m,c=1,n=p,f=part