Original

ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः ।देवास्तृणमया यस्य बभूवुर्जयतां वर ।सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ ७३ ॥

Segmented

ब्रह्म-दत्त-वरः स्कन्द त्वया अयम् महिषो हतः देवास् तृण-मयाः यस्य बभूवुः जयताम् वर सो ऽयम् त्वया महा-बाहो शमितो देव-कण्टकः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
स्कन्द स्कन्द pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
महिषो महिष pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
देवास् देव pos=n,g=m,c=1,n=p
तृण तृण pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शमितो शमय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s