Original

नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् ।अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ ७२ ॥

Segmented

नष्ट-शत्रुः यदा स्कन्दः प्रयातः च महेश्वरम् अथ अब्रवीत् महासेनम् परिष्वज्य पुरंदरः

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
यदा यदा pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
pos=i
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महासेनम् महासेन pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s