Original

संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् ।शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ॥ ७१ ॥

Segmented

सम्पूज्यमानस् त्रिदशैः अभिवाद्य महेश्वरम् शुशुभे कृत्तिका-पुत्रः प्रकीर्ण-अंशुः इव अंशुमान्

Analysis

Word Lemma Parse
सम्पूज्यमानस् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
अभिवाद्य अभिवादय् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
कृत्तिका कृत्तिका pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
अंशुः अंशु pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s