Original

तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः ।तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ ७० ॥

Segmented

तमांसि इव यथा सूर्यो वृक्षान् अग्निः घनान् खगः तथा स्कन्दो अजयत् शत्रून् स्वेन वीर्येण कीर्तिमान्

Analysis

Word Lemma Parse
तमांसि तमस् pos=n,g=n,c=2,n=p
इव इव pos=i
यथा यथा pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
घनान् घन pos=n,g=m,c=2,n=p
खगः खग pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
शत्रून् शत्रु pos=n,g=m,c=2,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कीर्तिमान् कीर्तिमत् pos=a,g=m,c=1,n=s