Original

जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः ।यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ ७ ॥

Segmented

जम्भकैः यक्ष-रक्षोभिः स्रग्विभिः समलंकृतः याति अमोघः महा-यक्षः दक्षिणम् पक्षम् आस्थितः

Analysis

Word Lemma Parse
जम्भकैः जम्भक pos=n,g=m,c=3,n=p
यक्ष यक्ष pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
स्रग्विभिः स्रग्विन् pos=a,g=n,c=3,n=p
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
अमोघः अमोघ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यक्षः यक्ष pos=n,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part