Original

दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् ।क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ ६९ ॥

Segmented

दानवान् भक्षयन्तस् ते प्रपिबन्तः च शोणितम् क्षणान् निर्दानवम् सर्वम् अकार्षुः भृश-हर्षिताः

Analysis

Word Lemma Parse
दानवान् दानव pos=n,g=m,c=2,n=p
भक्षयन्तस् भक्षय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्रपिबन्तः प्रपा pos=va,g=m,c=1,n=p,f=part
pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
क्षणान् क्षण pos=n,g=m,c=5,n=s
निर्दानवम् निर्दानव pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अकार्षुः कृ pos=v,p=3,n=p,l=lun
भृश भृश pos=a,comp=y
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part