Original

प्रायः शरैर्विनिहता महासेनेन धीमता ।शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ।स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः ॥ ६८ ॥

Segmented

प्रायः शरैः विनिहता महासेनेन धीमता शेषा दैत्य-गणाः घोरा भीतास् त्रस्ता दुरासदैः स्कन्दस्य पार्षदैः हत्वा भक्षिताः शत-संघशस्

Analysis

Word Lemma Parse
प्रायः प्रायस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
महासेनेन महासेन pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
शेषा शेष pos=n,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
भीतास् भी pos=va,g=m,c=1,n=p,f=part
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
दुरासदैः दुरासद pos=a,g=m,c=3,n=p
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
पार्षदैः पार्षद pos=n,g=m,c=3,n=p
हत्वा हन् pos=vi
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
शत शत pos=n,comp=y
संघशस् संघशस् pos=i