Original

क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः ।स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ ६७ ॥

Segmented

क्षिप्ता आक्षिप्ता तु सा शक्तिः हत्वा शत्रून् सहस्रशः स्कन्द-हस्तम् अनुप्राप्ता दृश्यते देव-दानवैः

Analysis

Word Lemma Parse
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
आक्षिप्ता आक्षिप् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
हत्वा हन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
स्कन्द स्कन्द pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p