Original

सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् ।पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ ६६ ॥

Segmented

सा मुक्ता अभ्यहनत् शक्तिः महिषस्य शिरो महत् पपात भिन्ने शिरसि महिषस् त्यक्त-जीवितः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
शक्तिः शक्ति pos=n,g=f,c=1,n=s
महिषस्य महिष pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भिन्ने भिद् pos=va,g=n,c=7,n=s,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
महिषस् महिष pos=n,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s