Original

रथमादित्यसंकाशमास्थितः कनकप्रभम् ।तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ ६४ ॥

Segmented

रथम् आदित्य-संकाशम् आस्थितः कनक-प्रभम् तम् दृष्ट्वा दैत्य-सेना सा व्यद्रवत् सहसा रणे

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
कनक कनक pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दैत्य दैत्य pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
व्यद्रवत् विद्रु pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s