Original

लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः ।लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ॥ ६३ ॥

Segmented

लोहित-अम्बर-संवीतः लोहित-स्रज्-विभूषणः लोहित-आस्यः महा-बाहुः हिरण्य-कवचः प्रभुः

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
लोहित लोहित pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
कवचः कवच pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s