Original

महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् ।देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ॥ ६१ ॥

Segmented

महिषो ऽपि रथम् दृष्ट्वा रौद्रम् रुद्रस्य न अनदत् देवान् संत्रासय् च अपि दैत्यान् च अपि प्रहर्षयन्

Analysis

Word Lemma Parse
महिषो महिष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
संत्रासय् संत्रासय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part