Original

तथाभूते तु भगवान्नावधीन्महिषं रणे ।सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ ६० ॥

Segmented

तथाभूते तु भगवान् न अवधीत् महिषम् रणे सस्मार च तदा स्कन्दम् मृत्युम् तस्य दुरात्मनः

Analysis

Word Lemma Parse
तथाभूते तथाभूत pos=a,g=n,c=7,n=s
तु तु pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
महिषम् महिष pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s