Original

ऐरावतं समास्थाय शक्रश्चापि सुरैः सह ।पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ ६ ॥

Segmented

ऐरावतम् समास्थाय शक्रः च अपि सुरैः सह पृष्ठतो ऽनुययौ यान्तम् वर-दम् वृषभध्वजम्

Analysis

Word Lemma Parse
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
सह सह pos=i
पृष्ठतो पृष्ठतस् pos=i
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
यान्तम् या pos=va,g=m,c=2,n=s,f=part
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
वृषभध्वजम् वृषभध्वज pos=n,g=m,c=2,n=s