Original

व्यनदंश्च महाकाया दैत्या जलधरोपमाः ।आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥ ५९ ॥

Segmented

व्यनदंः च महा-कायाः दैत्या जलधर-उपमाः आसीत् च निश्चितम् तेषाम् जितम् अस्माभिः इति उत

Analysis

Word Lemma Parse
व्यनदंः विनद् pos=v,p=3,n=p,l=lan
pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
दैत्या दैत्य pos=n,g=m,c=1,n=p
जलधर जलधर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
जितम् जि pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
इति इति pos=i
उत उत pos=i