Original

यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः ।रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ॥ ५८ ॥

Segmented

यदा रुद्र-रथम् क्रुद्धो महिषः सहसा गतः रेसतू रोदसी गाढम् मुमुहुः च महा-ऋषयः

Analysis

Word Lemma Parse
यदा यदा pos=i
रुद्र रुद्र pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महिषः महिष pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
रेसतू रस् pos=v,p=3,n=d,l=lit
रोदसी रोदस् pos=n,g=n,c=1,n=d
गाढम् गाढम् pos=i
मुमुहुः मुह् pos=v,p=3,n=p,l=lit
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p