Original

ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ ।अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ॥ ५७ ॥

Segmented

ततः स महिषः क्रुद्धस् तूर्णम् रुद्र-रथम् ययौ अभिद्रुत्य च जग्राह रुद्रस्य रथ-कूबरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
महिषः महिष pos=n,g=m,c=1,n=s
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
रुद्र रुद्र pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
अभिद्रुत्य अभिद्रु pos=vi
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
कूबरम् कूबर pos=n,g=m,c=2,n=s