Original

तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः ।व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ॥ ५६ ॥

Segmented

तम् आपतन्तम् महिषम् दृष्ट्वा स इन्द्राः दिवौकसः व्यद्रवन्त रणे भीता विशीर्ण-आयुध-केतनाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महिषम् महिष pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
विशीर्ण विशृ pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
केतनाः केतन pos=n,g=m,c=1,n=p