Original

अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् ।अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ ५५ ॥

Segmented

अथ तैः दानवैः सार्धम् महिषस् त्रासयन् सुरान् अभ्यद्रवद् रणे तूर्णम् सिंहः क्षुद्र-मृगान् इव

Analysis

Word Lemma Parse
अथ अथ pos=i
तैः तद् pos=n,g=m,c=3,n=p
दानवैः दानव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
महिषस् महिष pos=n,g=m,c=1,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
सुरान् सुर pos=n,g=m,c=2,n=p
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i