Original

अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् ।पतता तेन गिरिणा देवसैन्यस्य पार्थिव ।भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ ५४ ॥

Segmented

अथ अभिद्रुत्य महिषो देवांः चिक्षेप तम् गिरिम् पतता तेन गिरिणा देव-सैन्यस्य पार्थिव भीम-रूपेण निहतम् अयुतम् प्रापतद् भुवि

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिद्रुत्य अभिद्रु pos=vi
महिषो महिष pos=n,g=m,c=1,n=s
देवांः देव pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
पतता पत् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
गिरिणा गिरि pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
भीम भीम pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
अयुतम् अयुत pos=n,g=n,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s