Original

ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम् ।समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ ५३ ॥

Segmented

ते तम् घनैः इव आदित्यम् दृष्ट्वा संपरिवारितम् समुद्यम्-गिरिम् राजन् व्यद्रवन्त दिवौकसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
घनैः घन pos=n,g=m,c=3,n=p
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संपरिवारितम् संपरिवारय् pos=va,g=m,c=2,n=s,f=part
समुद्यम् समुद्यम् pos=va,comp=y,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p