Original

ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः ।बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ ५१ ॥

Segmented

ततस् तूर्य-प्रणादाः च भेरीणाम् च महा-स्वनाः बभूवुः दानव-इन्द्राणाम् सिंह-नादाः च दारुणाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
प्रणादाः प्रणाद pos=n,g=m,c=1,n=p
pos=i
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
दानव दानव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
सिंह सिंह pos=n,comp=y
नादाः नाद pos=n,g=m,c=1,n=p
pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p