Original

अनयो देवलोकस्य सहसैव व्यदृश्यत ।तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ ५० ॥

Segmented

अनयो देव-लोकस्य सहसा एव व्यदृश्यत तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः

Analysis

Word Lemma Parse
अनयो अनय pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
हि हि pos=i
दानवा दानव pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
विनिघ्नन्ति विनिहन् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p