Original

अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ।आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ ५ ॥

Segmented

अग्रतस् तस्य भगवान् धनेशो गुह्यकैः सह आस्थाय रुचिरम् याति पुष्पकम् नरवाहनः

Analysis

Word Lemma Parse
अग्रतस् अग्रतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
धनेशो धनेश pos=n,g=m,c=1,n=s
गुह्यकैः गुह्यक pos=n,g=m,c=3,n=p
सह सह pos=i
आस्थाय आस्था pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s