Original

एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् ।देवानां दानवानां च मांसशोणितकर्दमम् ॥ ४९ ॥

Segmented

एवम् अन्योन्य-संयुक्तम् युद्धम् आसीत् सु दारुणम् देवानाम् दानवानाम् च मांस-शोणित-कर्दमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्योन्य अन्योन्य pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमम् कर्दम pos=a,g=n,c=1,n=s