Original

ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि ।त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ॥ ४७ ॥

Segmented

ततस् तद् दानवम् सैन्यम् सर्वैः देव-गणैः युधि त्रासितम् विविधैः बाणैः कृतम् च एव पराङ्मुखम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
दानवम् दानव pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
त्रासितम् त्रासय् pos=va,g=n,c=1,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s