Original

तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः ।अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ॥ ४६ ॥

Segmented

तानि दैत्य-शरीराणि निर्भिन्नानि स्म सायकैः अपतन् भू-तले राजंः छिन्न-अभ्राणि इव सर्वशः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
दैत्य दैत्य pos=n,comp=y
शरीराणि शरीर pos=n,g=n,c=1,n=p
निर्भिन्नानि निर्भिद् pos=va,g=n,c=1,n=p,f=part
स्म स्म pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
अपतन् पत् pos=v,p=3,n=p,l=lan
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
राजंः राजन् pos=n,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
इव इव pos=i
सर्वशः सर्वशस् pos=i