Original

तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा ।निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ॥ ४५ ॥

Segmented

तेषाम् देहान् विनिर्भिद्य शरास् ते निशितास् तदा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
देहान् देह pos=n,g=m,c=2,n=p
विनिर्भिद्य विनिर्भिद् pos=vi
शरास् शर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निशितास् निशा pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i