Original

तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे ।शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ॥ ४४ ॥

Segmented

तैः विसृष्टानि अनीकेषु क्रुद्धैः शस्त्राणि संयुगे शराः च दैत्य-कायेषु पिबन्ति स्म असृज् उल्बणम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विसृष्टानि विसृज् pos=va,g=n,c=1,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
शराः शर pos=n,g=m,c=1,n=p
pos=i
दैत्य दैत्य pos=n,comp=y
कायेषु काय pos=n,g=m,c=7,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
स्म स्म pos=i
असृज् असृज् pos=n,g=n,c=2,n=s
उल्बणम् उल्बण pos=a,g=n,c=2,n=s