Original

ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः ।प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ॥ ४३ ॥

Segmented

ततस् ते त्रिदशाः सर्वे मरुतः च महा-बलाः प्रत्युद्ययुः महा-वेगासः साध्याः च वसुभिः सह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
वसुभिः वसु pos=n,g=m,c=3,n=p
सह सह pos=i