Original

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः ।दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ ४२ ॥

Segmented

शक्रस्य वचनम् श्रुत्वा समाश्वस्ता दिवौकसः दानवान् प्रत्ययुध्यन्त शक्रम् कृत्वा व्यपाश्रयम्

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
समाश्वस्ता समाश्वस् pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
प्रत्ययुध्यन्त प्रतियुध् pos=v,p=3,n=p,l=lan
शक्रम् शक्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
व्यपाश्रयम् व्यपाश्रय pos=n,g=m,c=2,n=s