Original

भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत ।कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ ४० ॥

Segmented

भयम् त्यजत भद्रम् वः शूराः शस्त्राणि गृह्णत कुरुध्वम् विक्रमे बुद्धिम् मा वः काचिद् व्यथा भवेत्

Analysis

Word Lemma Parse
भयम् भय pos=n,g=n,c=2,n=s
त्यजत त्यज् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
शूराः शूर pos=n,g=m,c=8,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
गृह्णत ग्रह् pos=v,p=2,n=p,l=lot
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
विक्रमे विक्रम pos=n,g=m,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
मा मा pos=i
वः त्वद् pos=n,g=,c=6,n=p
काचिद् कश्चित् pos=n,g=f,c=1,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin